B 305-11 Kāvyapradīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 305/11
Title: Kāvyapradīpikā
Dimensions: 25.2 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1752
Remarks:


Reel No. B 305-11 Inventory No. 32511

Title Kāvyapradīpikā

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing and focus out

Size 25.0 x 12.5 cm

Folios 4

Lines per Folio 13–16

Foliation figures on the verso, in the upper left-hand margin under the marginal title kā.dī and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1752

Manuscript Features

Excerpts

Beginning

uktaṃ hi bharatena

vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattir iti etad vivṛṇvate bhaṭṭalolla[[ṭa]]prabhṛtayaḥ | sthāyināṃ vibhāvi[va](2)notpādyotpādakabhāvarūpād anubhāvena gamyagamakabhāvarūpād vyabhicāriṇā poṣyapoṣakabhāvarūpāt saṃbaṃdhāt rasasya (3) niṣpattir utpattir abhivyaktiḥ puṣṭiś cety arthaḥ | tathāhi | lalanādibhir ālaṃvanavibhāvaiḥ | sthāy⟪i⟫[[ī]] ratyādiko janitaḥ (4) udyānādibhir uddīpanavibhāvair uddīpitaḥ | anubhāvaiḥ kaṭākṣabhujakṣepaṇādibhiḥ pratītiyogyaḥ kṛtaḥ | (fol. 1r1–4)

End

kvacit tu kāryavaśād daśāṃtarasthiteḥ (!) sa(14)pravāsaṃ hetuko bhidhīyate utpadyamānotpadhyamānāv api pravāsau svajñānadvārā vipralaṃbhaprayojakāv iti nāvyāptiḥ (15) pravāśaśabdena jñānalakṣaṇād vā ++pāt sa ca śāpahetuka iti vyavahṛyato kvacid uktatritayātirikta ... (16)-krameṇodāharaṇam ityādi- (fol. 4v13–16)

Colophon

Microfilm Details

Reel No. B 305/11

Date of Filming 13-06-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks exposures 3 and 4 is focus out,

Catalogued by JU/MS

Date 11-08-2006

Bibliography