B 305-11 Kāvyapradīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 305/11
Title: Kāvyapradīpikā
Dimensions: 25.2 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1752
Remarks:
Reel No. B 305-11 Inventory No. 32511
Title Kāvyapradīpikā
Subject Alaṅkāra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing and focus out
Size 25.0 x 12.5 cm
Folios 4
Lines per Folio 13–16
Foliation figures on the verso, in the upper left-hand margin under the marginal title kā.dī and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1752
Manuscript Features
Excerpts
Beginning
uktaṃ hi bharatena
vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattir iti etad vivṛṇvate bhaṭṭalolla[[ṭa]]prabhṛtayaḥ | sthāyināṃ vibhāvi[va](2)notpādyotpādakabhāvarūpād anubhāvena gamyagamakabhāvarūpād vyabhicāriṇā poṣyapoṣakabhāvarūpāt saṃbaṃdhāt rasasya (3) niṣpattir utpattir abhivyaktiḥ puṣṭiś cety arthaḥ | tathāhi | lalanādibhir ālaṃvanavibhāvaiḥ | sthāy⟪i⟫[[ī]] ratyādiko janitaḥ (4) udyānādibhir uddīpanavibhāvair uddīpitaḥ | anubhāvaiḥ kaṭākṣabhujakṣepaṇādibhiḥ pratītiyogyaḥ kṛtaḥ | (fol. 1r1–4)
End
kvacit tu kāryavaśād daśāṃtarasthiteḥ (!) sa(14)pravāsaṃ hetuko bhidhīyate utpadyamānotpadhyamānāv api pravāsau svajñānadvārā vipralaṃbhaprayojakāv iti nāvyāptiḥ (15) pravāśaśabdena jñānalakṣaṇād vā ++pāt sa ca śāpahetuka iti vyavahṛyato kvacid uktatritayātirikta ... (16)-krameṇodāharaṇam ityādi- (fol. 4v13–16)
Colophon
Microfilm Details
Reel No. B 305/11
Date of Filming 13-06-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks exposures 3 and 4 is focus out,
Catalogued by JU/MS
Date 11-08-2006
Bibliography